Original

हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः ।तान्पश्य कुरुशार्दूल समुन्मीलय लोचने ॥ २२ ॥

Segmented

हत-शिष्टाः च राजानः सर्वे च कुरुजाङ्गलाः तान् पश्य कुरु-शार्दूल समुन्मीलय लोचने

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
कुरुजाङ्गलाः कुरुजाङ्गल pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
समुन्मीलय समुन्मीलय् pos=v,p=2,n=s,l=lot
लोचने लोचन pos=n,g=n,c=2,n=d