Original

पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः ।उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥ २१ ॥

Segmented

पुत्रः च ते महा-तेजाः धृतराष्ट्रो जनेश्वरः उपस्थितः सह अमात्यः वासुदेवः च वीर्यवान्

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s