Original

प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो ।आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे ॥ २० ॥

Segmented

प्राप्तो ऽस्मि समये राजन्न् अग्नीन् आदाय ते विभो आचार्या ब्राह्मणाः च एव ऋत्विजो भ्रातरः च मे

Analysis

Word Lemma Parse
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
समये समय pos=n,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
ते त्वद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
आचार्या आचार्य pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ऋत्विजो ऋत्विज् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s