Original

सान्त्वयामास नारीश्च हतवीरा हतेश्वराः ।विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः ॥ २ ॥

Segmented

सान्त्वयामास नारीः च हत-वीराः हत-ईश्वराः विपुलैः अर्थ-दानैः च तदा पाण्डु-सुतः नृपः

Analysis

Word Lemma Parse
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
नारीः नारी pos=n,g=f,c=2,n=p
pos=i
हत हन् pos=va,comp=y,f=part
वीराः वीर pos=n,g=f,c=2,n=p
हत हन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=f,c=2,n=p
विपुलैः विपुल pos=a,g=n,c=3,n=p
अर्थ अर्थ pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
pos=i
तदा तदा pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s