Original

अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः ।भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् ॥ १८ ॥

Segmented

अब्रवीद् भरत-श्रेष्ठम् धर्मराजो युधिष्ठिरः भ्रातृभिः सह कौरव्य शयानम् निम्नगा-सुतम्

Analysis

Word Lemma Parse
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
निम्नगा निम्नगा pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s