Original

ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः ।आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥ १७ ॥

Segmented

ऋत्विग्भिः ब्रह्म-कल्पैः च भ्रातृभिः च सह अच्युतः आसाद्य शर-तल्प-स्थम् ऋषिभिः परिवारितम्

Analysis

Word Lemma Parse
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
सह सह pos=i
अच्युतः अच्युत pos=n,g=m,c=1,n=s
आसाद्य आसादय् pos=vi
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part