Original

अभिवाद्याथ कौन्तेयः पितामहमरिंदमम् ।द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥ १६ ॥

Segmented

अभिवाद्य अथ कौन्तेयः पितामहम् अरिंदमम् द्वैपायन-आदीन् विप्रान् च तैः च प्रत्यभिनन्दितः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
अथ अथ pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
द्वैपायन द्वैपायन pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
pos=i
तैः तद् pos=n,g=m,c=3,n=p
pos=i
प्रत्यभिनन्दितः प्रत्यभिनन्द् pos=va,g=m,c=1,n=s,f=part