Original

शयानं वीरशयने ददर्श नृपतिस्ततः ।ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् ॥ १५ ॥

Segmented

शयानम् वीर-शयने ददर्श नृपतिः ततस् ततो रथाद् अवारोहद् भ्रातृभिः सह धर्मराट्

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ततो ततस् pos=i
रथाद् रथ pos=n,g=m,c=5,n=s
अवारोहद् अवरुह् pos=v,p=3,n=s,l=lan
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s