Original

निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा ।आससाद कुरुक्षेत्रे ततः शांतनवं नृपम् ॥ १२ ॥

Segmented

निश्चक्राम पुरात् तस्माद् यथा देवपति तथा आससाद कुरुक्षेत्रे ततः शांतनवम् नृपम्

Analysis

Word Lemma Parse
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
पुरात् पुर pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
यथा यथा pos=i
देवपति देवपति pos=n,g=m,c=1,n=s
तथा तथा pos=i
आससाद आसद् pos=v,p=3,n=s,l=lit
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
ततः ततस् pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s