Original

महता राजभोग्येन परिबर्हेण संवृतः ।स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन् ॥ ११ ॥

Segmented

महता राज-भुज् परिबर्हेण संवृतः स्तूयमानो महा-राज भीष्मस्य अग्नीन् अनुव्रजन्

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
राज राजन् pos=n,comp=y
भुज् भुज् pos=va,g=m,c=3,n=s,f=krtya
परिबर्हेण परिबर्ह pos=n,g=m,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
अनुव्रजन् अनुव्रज् pos=va,g=m,c=1,n=s,f=part