Original

वैशंपायन उवाच ।ततः कुन्तीसुतो राजा पौरजानपदं जनम् ।पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥ १ ॥

Segmented

वैशंपायन उवाच ततः कुन्ती-सुतः राजा पौर-जानपदम् जनम् पूजयित्वा यथान्यायम् अनुजज्ञे गृहान् प्रति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पौर पौर pos=n,comp=y
जानपदम् जानपद pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
पूजयित्वा पूजय् pos=vi
यथान्यायम् यथान्यायम् pos=i
अनुजज्ञे अनुज्ञा pos=v,p=3,n=s,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i