Original

तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः ।देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥ ९ ॥

Segmented

तुम्बरुः चित्रसेनः च देव-दूतः च विश्रुतः देव-कन्याः महाभागा दिव्याः च अप्सरसाम् गणाः

Analysis

Word Lemma Parse
तुम्बरुः तुम्बरु pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
महाभागा महाभाग pos=a,g=f,c=1,n=p
दिव्याः दिव्य pos=a,g=m,c=1,n=p
pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p