Original

वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा ।नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ ८ ॥

Segmented

वालखिल्याः तपः-सिद्धाः कृष्णद्वैपायनः तथा नारदः पर्वतः च एव विश्वावसुः हहा-हुहू

Analysis

Word Lemma Parse
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
तथा तथा pos=i
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
हहा हहा pos=n,comp=y
हुहू हुहू pos=n,g=f,c=1,n=s