Original

सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः ।षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ॥ ७ ॥

Segmented

सौम्या गौः सुरभिः देवी विश्रवाः च महान् ऋषिः षः-कालः सागरो गङ्गा स्रवन्त्यो ऽथ मरुत्-गणाः

Analysis

Word Lemma Parse
सौम्या सौम्य pos=a,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
सुरभिः सुरभि pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
विश्रवाः विश्रवस् pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
षः षष् pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
सागरो सागर pos=n,g=m,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
स्रवन्त्यो स्रवन्ती pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p