Original

शक्रः शचीपतिर्देवो यमो धूमोर्णया सह ।वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥ ६ ॥

Segmented

शक्रः शचीपतिः देवो यमो धूमोर्णया सह वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
यमो यम pos=n,g=m,c=1,n=s
धूमोर्णया धूमोर्णा pos=n,g=f,c=3,n=s
सह सह pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
सह सह pos=i
गौर्या गौरी pos=n,g=f,c=3,n=s
pos=i
सह सह pos=i
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s