Original

हविध्रश्च पृषध्रश्च प्रतीपः शंतनुस्तथा ।कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ॥ ५० ॥

Segmented

हविध्रः च पृषध्रः च प्रतीपः शन्तनुः तथा कक्षसेनः च राज-ऋषिः ये च अन्ये न अनुकीर्तिताः

Analysis

Word Lemma Parse
हविध्रः हविध्र pos=n,g=m,c=1,n=s
pos=i
पृषध्रः पृषध्र pos=n,g=m,c=1,n=s
pos=i
प्रतीपः प्रतीप pos=n,g=m,c=1,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
तथा तथा pos=i
कक्षसेनः कक्षसेन pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
अनुकीर्तिताः अनुकीर्तय् pos=va,g=m,c=1,n=p,f=part