Original

उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा ।विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ॥ ५ ॥

Segmented

उमापतिः विरूपाक्षः स्कन्दः सेनापतिः तथा विशाखो हुतभुग् वायुः चन्द्र-आदित्यौ प्रभा-करौ

Analysis

Word Lemma Parse
उमापतिः उमापति pos=n,g=m,c=1,n=s
विरूपाक्षः विरूपाक्ष pos=n,g=m,c=1,n=s
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
तथा तथा pos=i
विशाखो विशाख pos=n,g=m,c=1,n=s
हुतभुग् हुतभुज् pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
प्रभा प्रभा pos=n,comp=y
करौ कर pos=a,g=m,c=1,n=d