Original

आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः ।शिबिरौशीनरश्चैव गयश्चैव नराधिपः ॥ ४८ ॥

Segmented

आयुः क्षुपः च राज-ऋषिः कक्षेयुः च नराधिपः शिबिः औशीनरः च एव गयः च एव नराधिपः

Analysis

Word Lemma Parse
आयुः आयुस् pos=n,g=m,c=1,n=s
क्षुपः क्षुप pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कक्षेयुः कक्षेयु pos=n,g=m,c=1,n=s
pos=i
नराधिपः नराधिप pos=n,g=m,c=1,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरः औशीनर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
गयः गय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नराधिपः नराधिप pos=n,g=m,c=1,n=s