Original

दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः ।मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियंकरः ॥ ४६ ॥

Segmented

दक्षो ऽम्बरीषः कुकुरो रवतः च महा-यशाः मुचुकुन्दः च राज-ऋषिः मित्रभानुः प्रियंकरः

Analysis

Word Lemma Parse
दक्षो दक्ष pos=n,g=m,c=1,n=s
ऽम्बरीषः अम्बरीष pos=n,g=m,c=1,n=s
कुकुरो कुकुर pos=n,g=m,c=1,n=s
रवतः रवत pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
मुचुकुन्दः मुचुकुन्द pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मित्रभानुः मित्रभानु pos=n,g=m,c=1,n=s
प्रियंकरः प्रियंकर pos=a,g=m,c=1,n=s