Original

रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः ।हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता ॥ ४४ ॥

Segmented

रामो राक्षस-हा वीरः शशबिन्दुः भगीरथः हरिश्चन्द्रो मरुत्तः च जह्नुः जाह्नवी-सेविता

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शशबिन्दुः शशबिन्दु pos=n,g=m,c=1,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
हरिश्चन्द्रो हरिश्चन्द्र pos=n,g=m,c=1,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
pos=i
जह्नुः जह्नु pos=n,g=m,c=1,n=s
जाह्नवी जाह्नवी pos=n,comp=y
सेविता सेवितृ pos=a,g=m,c=1,n=s