Original

यवनो जनकश्चैव तथा दृढरथो नृपः ।रघुर्नरवरश्चैव तथा दशरथो नृपः ॥ ४३ ॥

Segmented

यवनो जनकः च एव तथा दृढरथो नृपः रघुः नर-वरः च एव तथा दशरथो नृपः

Analysis

Word Lemma Parse
यवनो यवन pos=n,g=m,c=1,n=s
जनकः जनक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
दृढरथो दृढरथ pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
रघुः रघु pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
दशरथो दशरथ pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s