Original

कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा ।दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ॥ ४२ ॥

Segmented

कृशाश्वो यौवनाश्वः च चित्राश्वः सत्यवन्त् तथा दुःषन्तो भरतः च एव चक्रवर्ती महा-यशाः

Analysis

Word Lemma Parse
कृशाश्वो कृशाश्व pos=n,g=m,c=1,n=s
यौवनाश्वः यौवनाश्व pos=n,g=m,c=1,n=s
pos=i
चित्राश्वः चित्राश्व pos=n,g=m,c=1,n=s
सत्यवन्त् सत्यवन्त् pos=n,g=m,c=1,n=s
तथा तथा pos=i
दुःषन्तो दुःषन्त pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s