Original

नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् ।धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ॥ ४१ ॥

Segmented

नृगो ययातिः नहुषो यदुः पूरुः च वीर्यवान् धुन्धुमारो दिलीपः च सगरः च प्रतापवान्

Analysis

Word Lemma Parse
नृगो नृग pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
यदुः यदु pos=n,g=m,c=1,n=s
पूरुः पूरु pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
धुन्धुमारो धुन्धुमार pos=n,g=m,c=1,n=s
दिलीपः दिलीप pos=n,g=m,c=1,n=s
pos=i
सगरः सगर pos=n,g=m,c=1,n=s
pos=i
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s