Original

एष वै समवायस्ते ऋषिदेवसमन्वितः ।आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ॥ ४० ॥

Segmented

एष वै समवायः ते ऋषि-देव-समन्वितः आद्यः प्रकीर्तितो राजन् सर्व-पाप-प्रमोचनः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
समवायः समवाय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऋषि ऋषि pos=n,comp=y
देव देव pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
आद्यः आद्य pos=a,g=m,c=1,n=s
प्रकीर्तितो प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रमोचनः प्रमोचन pos=a,g=m,c=1,n=s