Original

पितामहो जगन्नाथः सावित्री ब्रह्मणः सती ।वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥ ४ ॥

Segmented

पितामहो जगन्नाथः सावित्री ब्रह्मणः सती वेद-भूः अथ कर्ता च विष्णुः नारायणः प्रभुः

Analysis

Word Lemma Parse
पितामहो पितामह pos=n,g=m,c=1,n=s
जगन्नाथः जगन्नाथ pos=n,g=m,c=1,n=s
सावित्री सावित्री pos=n,g=f,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सती सती pos=n,g=f,c=1,n=s
वेद वेद pos=n,comp=y
भूः भू pos=n,g=f,c=1,n=s
अथ अथ pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s