Original

लोमशो नाचिकेतश्च लोमहर्षण एव च ।ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ॥ ३९ ॥

Segmented

लोमशो नाचिकेतः च लोमहर्षण एव च ऋषिः उग्रश्रवाः च एव भार्गवः च्यवनः तथा

Analysis

Word Lemma Parse
लोमशो लोमश pos=n,g=m,c=1,n=s
नाचिकेतः नाचिकेत pos=n,g=m,c=1,n=s
pos=i
लोमहर्षण लोमहर्षण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उग्रश्रवाः उग्रश्रवस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
तथा तथा pos=i