Original

श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा ।देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ॥ ३८ ॥

Segmented

श्वेतकेतुः कोहलः च विपुलो देवलः तथा देवशर्मा च धौम्यः च हस्तिकाश्यप एव च

Analysis

Word Lemma Parse
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
कोहलः कोहल pos=n,g=m,c=1,n=s
pos=i
विपुलो विपुल pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
तथा तथा pos=i
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
pos=i
धौम्यः धौम्य pos=n,g=m,c=1,n=s
pos=i
हस्तिकाश्यप हस्तिकाश्यप pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i