Original

विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ।ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ॥ ३७ ॥

Segmented

विश्वामित्रो भरद्वाजो जमदग्निः तथा एव च ऋचीक-पौत्रः रामः च ऋषिः औद्दालकिः तथा

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
ऋचीक ऋचीक pos=n,comp=y
पौत्रः पौत्र pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
औद्दालकिः औद्दालकि pos=n,g=m,c=1,n=s
तथा तथा pos=i