Original

उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् ।अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ॥ ३६ ॥

Segmented

उत्तराम् दिशम् आश्रित्य य एधन्ते निबोध तान् अत्रिः वसिष्ठः शक्ति च पाराशर्यः च वीर्यवान्

Analysis

Word Lemma Parse
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
यद् pos=n,g=m,c=1,n=p
एधन्ते एध् pos=v,p=3,n=p,l=lat
निबोध निबुध् pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
अत्रिः अत्रि pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
शक्ति शक्ति pos=n,g=m,c=1,n=s
pos=i
पाराशर्यः पाराशर्य pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s