Original

पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् ।उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥ ३४ ॥

Segmented

पश्चिमाम् दिशम् आश्रित्य य एधन्ते निबोध तान् उषद्गुः सह सोदर्यैः परिव्याधः च वीर्यवान्

Analysis

Word Lemma Parse
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
यद् pos=n,g=m,c=1,n=p
एधन्ते एध् pos=v,p=3,n=p,l=lat
निबोध निबुध् pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
उषद्गुः उषद्गु pos=n,g=m,c=1,n=s
सह सह pos=i
सोदर्यैः सोदर्य pos=a,g=m,c=3,n=p
परिव्याधः परिव्याध pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s