Original

भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा ।मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥ ३२ ॥

Segmented

भद्राम् दिशम् महाभागा उल्मुचुः प्रमुचुः तथा मुमुचुः च महाभागः स्वस्त्यात्रेयः च वीर्यवान्

Analysis

Word Lemma Parse
भद्राम् भद्र pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
महाभागा महाभाग pos=a,g=m,c=1,n=p
उल्मुचुः उल्मुचु pos=n,g=m,c=1,n=s
प्रमुचुः प्रमुचु pos=n,g=m,c=1,n=s
तथा तथा pos=i
मुमुचुः मुमुचु pos=n,g=m,c=1,n=s
pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
स्वस्त्यात्रेयः स्वस्त्यात्रेय pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s