Original

यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा ।भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ।बर्ही च गुणसंपन्नः प्राचीं दिशमुपाश्रिताः ॥ ३१ ॥

Segmented

यवक्रीतो ऽथ रैभ्यः च कक्षीवान् औशिजः तथा भृग्वङ्गिरस् तथा कण्वो मेधातिथिः अथ प्रभुः बर्ही च गुण-सम्पन्नः प्राचीम् दिशम् उपाश्रिताः

Analysis

Word Lemma Parse
यवक्रीतो यवक्रीत pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
pos=i
कक्षीवान् कक्षीवन्त् pos=n,g=m,c=1,n=s
औशिजः औशिज pos=n,g=m,c=1,n=s
तथा तथा pos=i
भृग्वङ्गिरस् भृग्वङ्गिरस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कण्वो कण्व pos=n,g=m,c=1,n=s
मेधातिथिः मेधातिथि pos=n,g=m,c=1,n=s
अथ अथ pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
बर्ही बर्हिन् pos=n,g=m,c=1,n=s
pos=i
गुण गुण pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part