Original

देवासुरगुरुर्देवः सर्वभूतनमस्कृतः ।अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥ ३ ॥

Segmented

देव-असुर-गुरुः देवः सर्व-भूत-नमस्कृतः अचिन्त्यो अथ अपि अनिर्देश्यः सर्व-प्राणः हि अ योनि-जः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
अचिन्त्यो अचिन्त्य pos=a,g=m,c=1,n=s
अथ अथ pos=i
अपि अपि pos=i
अनिर्देश्यः अनिर्देश्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
योनि योनि pos=n,comp=y
जः pos=a,g=m,c=1,n=s