Original

कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः ।स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ।सर्वसंकरपापेभ्यो देवतास्तवनन्दकः ॥ २९ ॥

Segmented

कीर्तयानो नरो हि एतान् मुच्यते सर्व-किल्बिषैः स्तवानः च प्रतिनन्द् च मुच्यते सर्वतो भयात् सर्व-संकर-पापेभ्यः देवता-स्तव-नन्दकः

Analysis

Word Lemma Parse
कीर्तयानो कीर्तय् pos=va,g=m,c=1,n=s,f=part
नरो नर pos=n,g=m,c=1,n=s
हि हि pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
किल्बिषैः किल्बिष pos=n,g=n,c=3,n=p
स्तवानः स्तु pos=va,g=m,c=1,n=s,f=part
pos=i
प्रतिनन्द् प्रतिनन्द् pos=va,g=m,c=1,n=s,f=part
pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्वतो सर्वतस् pos=i
भयात् भय pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
संकर संकर pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
देवता देवता pos=n,comp=y
स्तव स्तव pos=n,comp=y
नन्दकः नन्दक pos=a,g=m,c=1,n=s