Original

विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा ।पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ॥ २८ ॥

Segmented

विश्वेदेवा नभः च एव नक्षत्राणि ग्रहाः तथा पान्तु वः सततम् देवाः कीर्तिता अ कीर्तिता मया

Analysis

Word Lemma Parse
विश्वेदेवा विश्वेदेव pos=n,g=m,c=1,n=p
नभः नभस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
तथा तथा pos=i
पान्तु पा pos=v,p=3,n=p,l=lot
वः त्वद् pos=n,g=,c=2,n=p
सततम् सततम् pos=i
देवाः देव pos=n,g=m,c=1,n=p
कीर्तिता कीर्तय् pos=va,g=f,c=1,n=s,f=part
pos=i
कीर्तिता कीर्तय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s