Original

चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः ।पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ।दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ २७ ॥

Segmented

चित्रकूटो अञ्जनाभः च पर्वतो गन्धमादनः पुण्यः सोमगिरि च एव तथा एव अन्ये महीधराः दिशः च विदिशः च एव क्षितिः सर्वे महीरुहाः

Analysis

Word Lemma Parse
चित्रकूटो चित्रकूट pos=n,g=m,c=1,n=s
अञ्जनाभः अञ्जनाभ pos=n,g=m,c=1,n=s
pos=i
पर्वतो पर्वत pos=n,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
सोमगिरि सोमगिरि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महीधराः महीधर pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
विदिशः विदिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
क्षितिः क्षिति pos=n,g=f,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
महीरुहाः महीरुह pos=n,g=m,c=1,n=p