Original

मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः ।शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ॥ २६ ॥

Segmented

मेरुः महेन्द्रो मलयः श्वेतः च रजत-आचितः शृङ्गवन्त् मन्दरः नीलो निषधो दर्दुरः तथा

Analysis

Word Lemma Parse
मेरुः मेरु pos=n,g=m,c=1,n=s
महेन्द्रो महेन्द्र pos=n,g=m,c=1,n=s
मलयः मलय pos=n,g=m,c=1,n=s
श्वेतः श्वेत pos=n,g=m,c=1,n=s
pos=i
रजत रजत pos=n,comp=y
आचितः आचि pos=va,g=m,c=1,n=s,f=part
शृङ्गवन्त् शृङ्गवन्त् pos=n,g=m,c=1,n=s
मन्दरः मन्दर pos=n,g=m,c=1,n=s
नीलो नील pos=n,g=m,c=1,n=s
निषधो निषध pos=n,g=m,c=1,n=s
दर्दुरः दर्दुर pos=n,g=m,c=1,n=s
तथा तथा pos=i