Original

हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः ।विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ॥ २५ ॥

Segmented

हिमवान् पर्वतः च एव दिव्य-ओषधि-समन्वितः विन्ध्यो धातु-विचित्र-अङ्गः तीर्थवत् औषध-अन्वितः

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दिव्य दिव्य pos=a,comp=y
ओषधि ओषधि pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
विन्ध्यो विन्ध्य pos=n,g=m,c=1,n=s
धातु धातु pos=n,comp=y
विचित्र विचित्र pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
तीर्थवत् तीर्थवत् pos=a,g=m,c=1,n=s
औषध औषध pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s