Original

नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् ।गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ॥ २३ ॥

Segmented

नन्दा च अपरनन्दा च तथा तीर्थम् महाह्रदम् गया अथ फल्गुतीर्थम् च धर्मारण्यम् सुरैः वृतम्

Analysis

Word Lemma Parse
नन्दा नन्दा pos=n,g=f,c=1,n=s
pos=i
अपरनन्दा अपरनन्दा pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
महाह्रदम् महाह्रद pos=n,g=n,c=1,n=s
गया गया pos=n,g=f,c=1,n=s
अथ अथ pos=i
फल्गुतीर्थम् फल्गुतीर्थ pos=n,g=n,c=1,n=s
pos=i
धर्मारण्यम् धर्मारण्य pos=n,g=n,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=1,n=s,f=part