Original

हिरण्वती वितस्ता च तथैवेक्षुमती नदी ।वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ॥ २० ॥

Segmented

हिरण्वती वितस्ता च तथा एव इक्षुमती नदी वेदस्मृतिः वैदसिनी मलवासस् च नदी अपि

Analysis

Word Lemma Parse
हिरण्वती हिरण्वती pos=n,g=f,c=1,n=s
वितस्ता वितस्ता pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
इक्षुमती इक्षुमती pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
वेदस्मृतिः वेदस्मृती pos=n,g=f,c=1,n=s
वैदसिनी वैदसिनी pos=n,g=f,c=1,n=s
मलवासस् मलवासस् pos=n,g=f,c=1,n=s
pos=i
नदी नदी pos=n,g=f,c=1,n=s
अपि अपि pos=i