Original

प्रयागं च प्रभासं च पुण्यं नैमिषमेव च ।तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ १८ ॥

Segmented

प्रयागम् च प्रभासम् च पुण्यम् नैमिषम् एव च तत् च विश्वेश्वर-स्थानम् यत्र तद् विमलम् सरः

Analysis

Word Lemma Parse
प्रयागम् प्रयाग pos=n,g=n,c=1,n=s
pos=i
प्रभासम् प्रभास pos=n,g=n,c=1,n=s
pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
नैमिषम् नैमिष pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
विश्वेश्वर विश्वेश्वर pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
तद् तद् pos=n,g=n,c=1,n=s
विमलम् विमल pos=a,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s