Original

सरयूर्गण्डकी चैव लोहित्यश्च महानदः ।ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ १६ ॥

Segmented

सरयूः गण्डकी च एव लोहित्यः च महा-नदः ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा

Analysis

Word Lemma Parse
सरयूः सरयू pos=n,g=f,c=1,n=s
गण्डकी गण्डकी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
लोहित्यः लोहित्य pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
नदः नद pos=n,g=m,c=1,n=s
ताम्रारुणा ताम्रारुणा pos=n,g=f,c=1,n=s
वेत्रवती वेत्रवती pos=n,g=f,c=1,n=s
पर्णाशा पर्णाशा pos=n,g=f,c=1,n=s
गौतमी गौतमी pos=n,g=f,c=1,n=s
तथा तथा pos=i