Original

नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः ।वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥ १३ ॥

Segmented

नक्षत्राण्य् ऋतवः च एव मासाः संध्याः स वत्सर वैनतेयाः समुद्राः च कद्रू-जाः पन्नगाः तथा

Analysis

Word Lemma Parse
नक्षत्राण्य् नक्षत्र pos=n,g=n,c=1,n=p
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मासाः मास pos=n,g=m,c=1,n=p
संध्याः संध्या pos=n,g=f,c=1,n=p
pos=i
वत्सर वत्सर pos=n,g=f,c=1,n=p
वैनतेयाः वैनतेय pos=n,g=m,c=1,n=p
समुद्राः समुद्र pos=n,g=m,c=1,n=p
pos=i
कद्रू कद्रु pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
तथा तथा pos=i