Original

शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा ।शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥ १२ ॥

Segmented

शर्वर्यो दिवसाः च एव मारीचः कश्यपः तथा शुक्रो बृहस्पतिः भौमो बुधो राहुः शनैश्चरः

Analysis

Word Lemma Parse
शर्वर्यो शर्वरी pos=n,g=f,c=1,n=p
दिवसाः दिवस pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मारीचः मारीच pos=n,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
तथा तथा pos=i
शुक्रो शुक्र pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
भौमो भौम pos=n,g=m,c=1,n=s
बुधो बुध pos=n,g=m,c=1,n=s
राहुः राहु pos=n,g=m,c=1,n=s
शनैश्चरः शनैश्चर pos=n,g=m,c=1,n=s