Original

आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च ।धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ॥ ११ ॥

Segmented

आदित्या वसवो रुद्राः स अश्विन् पितरो ऽपि च धर्मः सत्यम् तपो दीक्षा व्यवसायः पितामहः

Analysis

Word Lemma Parse
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
अश्विन् अश्विन् pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=,c=1,n=p
ऽपि अपि pos=i
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
दीक्षा दीक्षा pos=n,g=f,c=1,n=s
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s