Original

युधिष्ठिर उवाच ।किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते ।विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् श्रेयः पुरुषस्य इह किम् कुर्वन् सुखम् एधते विपाप्मा च भवेत् केन किम् वा कल्मष-नाशनम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
किम् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
केन केन pos=i
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
कल्मष कल्मष pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s