Original

आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ ।ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा ॥ ५ ॥

Segmented

आत्मनो ऽर्धम् तु तस्य अग्निः उच्यते भरत-ऋषभ ब्रह्मचर्यम् चरति एष शिवा या अस्य तनुः तथा

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽर्धम् अर्ध pos=n,g=n,c=1,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
चरति चर् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
शिवा शिव pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तनुः तनु pos=n,g=f,c=1,n=s
तथा तथा pos=i