Original

घोरं च निनदं तस्य पर्जन्यनिनदोपमम् ।श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे ॥ ९ ॥

Segmented

घोरम् च निनदम् तस्य पर्जन्य-निनद-उपमम् श्रुत्वा विदीर्येत् हृदयम् देवानाम् अपि संयुगे

Analysis

Word Lemma Parse
घोरम् घोर pos=a,g=m,c=2,n=s
pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
विदीर्येत् विदृ pos=v,p=3,n=s,l=vidhilin
हृदयम् हृदय pos=n,g=n,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s