Original

गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः ।विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ ८ ॥

Segmented

गन्धेन अपि हि संग्रामे तस्य क्रुद्धस्य शत्रवः विसंज्ञा हत-भूयिष्ठाः वेपन्ति च पतन्ति च

Analysis

Word Lemma Parse
गन्धेन गन्ध pos=n,g=m,c=3,n=s
अपि अपि pos=i
हि हि pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
शत्रवः शत्रु pos=n,g=m,c=1,n=p
विसंज्ञा विसंज्ञ pos=a,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
वेपन्ति विप् pos=v,p=3,n=p,l=lat
pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
pos=i