Original

नास्ति किंचित्परं भूतं महादेवाद्विशां पते ।इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥ ६ ॥

Segmented

न अस्ति किंचित् परम् भूतम् महादेवाद् विशाम् पते इह त्रिषु अपि लोकेषु भूतानाम् प्रभवो हि सः

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
महादेवाद् महादेव pos=n,g=m,c=5,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
इह इह pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
अपि अपि pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभवो प्रभव pos=n,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s